- अभिविनीत _abhivinīta
- अभिविनीत p. p. Well behaved, well principled.-2 Taught, instructed; वृद्धैरभिविनीतश्च Rām.2.1.21; कस्यां कलायां अभिविनीते भवत्यौ M.5. v. l. for अभियोगः दैवे निमित्ते दण्डनीत्यां च अभिविनीतम् Kau. A.1.-3 Pious, pure, devout.
Sanskrit-English dictionary. 2013.